New Step by Step Map For bhairav kavach

Wiki Article

सिद्धिं ददाति सा तुष्टा कृत्वा कवचमुत्तमम् ।

ॐ ह्रीं पादौ महाकालः पातु वीरासनो हृदि ॥ १३॥

भैरवं कवचं ब्रूहि यदि चास्ति कृपा मयि ॥ १॥

ॐ ह्रीं प्राणापानौ समानं च उदानं व्यानमेव च ।

Your browser isn’t supported anymore. Update it to check here find the ideal YouTube knowledge and our most current characteristics. Find out more

ಸಂಹಾರಭೈರವಃ ಪಾತು ದಿಶ್ಯೈಶಾನ್ಯಾಂ ಮಹೇಶ್ವರಃ

वामपार्श्वे समानीय शोभितां वर कामिनीम् ।।

ॐ सहस्रारे महाचक्रे कर्पूरधवले गुरुः।

पातु साकलको भ्रातॄन् श्रियं मे सततं गिरः



कार्य पर विजय प्राप्त करने के लिए संसार में इससें बड़ा कोई कवच नही है।



पठनात् कालिकादेवी पठेत् कवचमुत्तमम् ।

Report this wiki page